About India States of India Hindi Literature Religion Art & Culture About Us Contact Us Privacy Policy

श्री विन्ध्येश्वरी स्तोत्र

मां दुर्गा के नवरुप श्री दुर्गा चालीसा श्री विन्ध्येश्वरी चालीसा श्री विन्ध्येश्वरी स्तोत्र दुर्गा मन्त्र श्री दुर्गा आरती श्री विन्ध्येश्वरी आरती श्रीदुर्गाद्वात्रिंशन्नाममाला

श्री विन्ध्येश्वरी स्तोत्र

निशुम्भ-शुम्भ-गर्जनीं, प्रचण्ड-मुण्ड-खण्डिनीम् ।

वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम् ॥

त्रिशुल-मुण्ड-धारिणीं धरा-विघात-हारिणीम् ।

गृहे-गृहे निवासिनीं भजामि विन्ध्यवासिनीम् ॥

दरिद्रदुःख-हारिणीं, सदा विभुतिकारिणीम् ।

वियोग-शोक-हारिणीं, भजामि विन्ध्यवासिनीम् ॥

लसत्सुलोल-लोचनं लतासनं वरप्रदम् ।

कपाल-शुल-धारिणीं, भजामि विन्ध्यवासिनीम् ॥

कराब्जदानदाधरां, शिवाशिवां प्रदायिनीम् ।

वरा-वराननां शुभां भजामि विन्ध्यवासिनीम् ॥

ऋषिन्द्रजामिनीप्रदां, त्रिधा स्वरूप-धारिणीम् ।

जले स्थले निवासिनीं, भजामि विन्ध्यवासिनीम् ॥

विशिष्ट-शिष्ट-कारिणीं, विशाल रूप-धारिणीम् ।

महोदरे विलासिनीं, भजामि विन्ध्यवासिनीम् ॥

पुरन्दरादि-सेवितां पुरादिवंशखण्डिताम् ।

विशुद्ध-बुद्धिकारिणीं, भजामि विन्ध्यवासिनीम् ॥

Read more!

Vindhyeshwary Strotra-vindheshwari stotra, vindhyeshwari stotram, vindhyavasini stotram, vindheshwari stotra lyrics